Sunday, January 10, 2010

గం గణపతయే నమ:

2 comments:

  1. ముదాకరాత్తమోదకం సదావిముక్తి సాధకం
    కలాధరా వతంసకం విలాసిలోక రక్షకం
    అనాయకైక నాయకం వినాసితేభ దైత్యకం
    నతాసుభాసు నాయకం నమామితం వినాయకం

    ReplyDelete
  2. Shree Ganapati Atharvashirsha

    Hari OM Namaste Ganapataye |
    Twameva Pratyksham Tatvamasi |
    Twameva Kevalam Kartasi |
    Twameva Kevalam Dhartasi |
    Twameva Kevalam Hartasi |
    Twameva Sarvam Khalvidam Brahmasi |
    Twam Sakashadatamasi Nityam || 1 ||

    Rutam vachami | Satyam vachmi || 2 ||

    Ava Twam Mam | Ava Vaktaram |
    Ava Shrotaram | Ava Dataram |
    Ava Dhataram | Avanuchanavamshishyam
    Ava Pashhattat | Ava Purasttat |
    Avo Tarattat | Ava Dakshinattat |
    Ava Chordhvattat | Ava Dharattat |
    Sarvato Mam Pahi Pahi Samantat || 3 ||

    Twam Vangamaystyam Chinmayaha |
    Twam Anandmayastvam Brahmamaya |
    Twam Satchidanandadvitiyosi |
    Twam Pratyaksham Brahmasi |
    Twam Dhyanamayo Vidhnyan-Mayosi || 4 ||

    Sarvam Jagadidam Twatto Jayate |
    Sarvam Jagadidam Twattas Tishthati |
    Sarvam Jagadidam Twayi Layamesheti |
    Sarvam Jagadidam Twayi Pratyeti |
    Twam Bhumiraponalo Neelo Nabhaha |
    Twam Chatwari Wak Padani || 5 ||

    Twam Gunatrayatitaha | Twam Dehatrayatitaha |
    Twam Kalatrayatitaha | Twam Muladharasthitosi Nityam |
    Twam Shaktitrayatmakaha | Twam Yogino Dhyayanti Nityam |
    Twam Brahmastvam, Twam Vishnustvam Rudrastvam Indrastvam Agnistvam
    Vayastvam Suryastvam Chandramastvam Brahmabhurbhurvaswarome || 6 ||

    Ganadhim Purvamuchharya Varnadim Tadonuntarin |
    Anushwara Parataraha | Ardhendulsitam |
    Tarena Ruddham | Etat Tav Manuswaroopam |
    Gakarah Purvaroopam | Aakaro Madhyamarupam |
    Anuswaraschyantyarupam | Bindurutteirrupam |
    Nada Sandhanam | Sanhita Sandhihi |
    Saisha Ganeshvidhya | Ganakrishihi |
    Nichrudgayatrichandaha | Ganapatirdevata |
    OM Gam Ganapatye Namaha || 7 ||

    Ekadantaya Vidmahe | Vakaratundaya Dhimahi |
    Tanoo Danti Prachodayata || 8 ||

    Ekadantam Chaturhastam Pashmankushdharinam | Radam Cha Varadam
    Hasteibribhranam Mushakadwajam | Raktam Lambodaram Shurpakarnakam
    Raktavasasam | Raktagandhanuliptangam Raktapushpai Supujitam |
    Bhaktanukampinam Devam Jagatkarnamchutam | Aavirbhutam Cha
    Shrushtyadou Prakrute Purushatparam | Evam Dhyayati Yo Nityam Sa Yogi
    Yoginam Varah || 9 ||


    Namo Vratapataye Namo Ganapataye Namaha Pramathpataye Namaste Astu
    Lambodaraya-Ekadantaya Vighnashine Shivasutaya Shri Varadamurtaye Namo
    Namaha || 10 ||

    Om Shanti: Shanti: Shanti:

    ReplyDelete