ముదాకరాత్తమోదకం సదావిముక్తి సాధకంకలాధరా వతంసకం విలాసిలోక రక్షకంఅనాయకైక నాయకం వినాసితేభ దైత్యకంనతాసుభాసు నాయకం నమామితం వినాయకం
Shree Ganapati AtharvashirshaHari OM Namaste Ganapataye |Twameva Pratyksham Tatvamasi |Twameva Kevalam Kartasi |Twameva Kevalam Dhartasi |Twameva Kevalam Hartasi |Twameva Sarvam Khalvidam Brahmasi |Twam Sakashadatamasi Nityam || 1 ||Rutam vachami | Satyam vachmi || 2 ||Ava Twam Mam | Ava Vaktaram |Ava Shrotaram | Ava Dataram |Ava Dhataram | AvanuchanavamshishyamAva Pashhattat | Ava Purasttat |Avo Tarattat | Ava Dakshinattat |Ava Chordhvattat | Ava Dharattat |Sarvato Mam Pahi Pahi Samantat || 3 ||Twam Vangamaystyam Chinmayaha |Twam Anandmayastvam Brahmamaya |Twam Satchidanandadvitiyosi |Twam Pratyaksham Brahmasi |Twam Dhyanamayo Vidhnyan-Mayosi || 4 ||Sarvam Jagadidam Twatto Jayate |Sarvam Jagadidam Twattas Tishthati |Sarvam Jagadidam Twayi Layamesheti |Sarvam Jagadidam Twayi Pratyeti |Twam Bhumiraponalo Neelo Nabhaha |Twam Chatwari Wak Padani || 5 ||Twam Gunatrayatitaha | Twam Dehatrayatitaha |Twam Kalatrayatitaha | Twam Muladharasthitosi Nityam |Twam Shaktitrayatmakaha | Twam Yogino Dhyayanti Nityam |Twam Brahmastvam, Twam Vishnustvam Rudrastvam Indrastvam AgnistvamVayastvam Suryastvam Chandramastvam Brahmabhurbhurvaswarome || 6 ||Ganadhim Purvamuchharya Varnadim Tadonuntarin |Anushwara Parataraha | Ardhendulsitam |Tarena Ruddham | Etat Tav Manuswaroopam |Gakarah Purvaroopam | Aakaro Madhyamarupam |Anuswaraschyantyarupam | Bindurutteirrupam |Nada Sandhanam | Sanhita Sandhihi |Saisha Ganeshvidhya | Ganakrishihi |Nichrudgayatrichandaha | Ganapatirdevata |OM Gam Ganapatye Namaha || 7 ||Ekadantaya Vidmahe | Vakaratundaya Dhimahi |Tanoo Danti Prachodayata || 8 ||Ekadantam Chaturhastam Pashmankushdharinam | Radam Cha VaradamHasteibribhranam Mushakadwajam | Raktam Lambodaram ShurpakarnakamRaktavasasam | Raktagandhanuliptangam Raktapushpai Supujitam |Bhaktanukampinam Devam Jagatkarnamchutam | Aavirbhutam ChaShrushtyadou Prakrute Purushatparam | Evam Dhyayati Yo Nityam Sa YogiYoginam Varah || 9 ||Namo Vratapataye Namo Ganapataye Namaha Pramathpataye Namaste AstuLambodaraya-Ekadantaya Vighnashine Shivasutaya Shri Varadamurtaye NamoNamaha || 10 ||Om Shanti: Shanti: Shanti:
ముదాకరాత్తమోదకం సదావిముక్తి సాధకం
ReplyDeleteకలాధరా వతంసకం విలాసిలోక రక్షకం
అనాయకైక నాయకం వినాసితేభ దైత్యకం
నతాసుభాసు నాయకం నమామితం వినాయకం
Shree Ganapati Atharvashirsha
ReplyDeleteHari OM Namaste Ganapataye |
Twameva Pratyksham Tatvamasi |
Twameva Kevalam Kartasi |
Twameva Kevalam Dhartasi |
Twameva Kevalam Hartasi |
Twameva Sarvam Khalvidam Brahmasi |
Twam Sakashadatamasi Nityam || 1 ||
Rutam vachami | Satyam vachmi || 2 ||
Ava Twam Mam | Ava Vaktaram |
Ava Shrotaram | Ava Dataram |
Ava Dhataram | Avanuchanavamshishyam
Ava Pashhattat | Ava Purasttat |
Avo Tarattat | Ava Dakshinattat |
Ava Chordhvattat | Ava Dharattat |
Sarvato Mam Pahi Pahi Samantat || 3 ||
Twam Vangamaystyam Chinmayaha |
Twam Anandmayastvam Brahmamaya |
Twam Satchidanandadvitiyosi |
Twam Pratyaksham Brahmasi |
Twam Dhyanamayo Vidhnyan-Mayosi || 4 ||
Sarvam Jagadidam Twatto Jayate |
Sarvam Jagadidam Twattas Tishthati |
Sarvam Jagadidam Twayi Layamesheti |
Sarvam Jagadidam Twayi Pratyeti |
Twam Bhumiraponalo Neelo Nabhaha |
Twam Chatwari Wak Padani || 5 ||
Twam Gunatrayatitaha | Twam Dehatrayatitaha |
Twam Kalatrayatitaha | Twam Muladharasthitosi Nityam |
Twam Shaktitrayatmakaha | Twam Yogino Dhyayanti Nityam |
Twam Brahmastvam, Twam Vishnustvam Rudrastvam Indrastvam Agnistvam
Vayastvam Suryastvam Chandramastvam Brahmabhurbhurvaswarome || 6 ||
Ganadhim Purvamuchharya Varnadim Tadonuntarin |
Anushwara Parataraha | Ardhendulsitam |
Tarena Ruddham | Etat Tav Manuswaroopam |
Gakarah Purvaroopam | Aakaro Madhyamarupam |
Anuswaraschyantyarupam | Bindurutteirrupam |
Nada Sandhanam | Sanhita Sandhihi |
Saisha Ganeshvidhya | Ganakrishihi |
Nichrudgayatrichandaha | Ganapatirdevata |
OM Gam Ganapatye Namaha || 7 ||
Ekadantaya Vidmahe | Vakaratundaya Dhimahi |
Tanoo Danti Prachodayata || 8 ||
Ekadantam Chaturhastam Pashmankushdharinam | Radam Cha Varadam
Hasteibribhranam Mushakadwajam | Raktam Lambodaram Shurpakarnakam
Raktavasasam | Raktagandhanuliptangam Raktapushpai Supujitam |
Bhaktanukampinam Devam Jagatkarnamchutam | Aavirbhutam Cha
Shrushtyadou Prakrute Purushatparam | Evam Dhyayati Yo Nityam Sa Yogi
Yoginam Varah || 9 ||
Namo Vratapataye Namo Ganapataye Namaha Pramathpataye Namaste Astu
Lambodaraya-Ekadantaya Vighnashine Shivasutaya Shri Varadamurtaye Namo
Namaha || 10 ||
Om Shanti: Shanti: Shanti: